Declension table of ?gopiṣṭha

Deva

MasculineSingularDualPlural
Nominativegopiṣṭhaḥ gopiṣṭhau gopiṣṭhāḥ
Vocativegopiṣṭha gopiṣṭhau gopiṣṭhāḥ
Accusativegopiṣṭham gopiṣṭhau gopiṣṭhān
Instrumentalgopiṣṭhena gopiṣṭhābhyām gopiṣṭhaiḥ gopiṣṭhebhiḥ
Dativegopiṣṭhāya gopiṣṭhābhyām gopiṣṭhebhyaḥ
Ablativegopiṣṭhāt gopiṣṭhābhyām gopiṣṭhebhyaḥ
Genitivegopiṣṭhasya gopiṣṭhayoḥ gopiṣṭhānām
Locativegopiṣṭhe gopiṣṭhayoḥ gopiṣṭheṣu

Compound gopiṣṭha -

Adverb -gopiṣṭham -gopiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria