Declension table of ?gophaṇikā

Deva

FeminineSingularDualPlural
Nominativegophaṇikā gophaṇike gophaṇikāḥ
Vocativegophaṇike gophaṇike gophaṇikāḥ
Accusativegophaṇikām gophaṇike gophaṇikāḥ
Instrumentalgophaṇikayā gophaṇikābhyām gophaṇikābhiḥ
Dativegophaṇikāyai gophaṇikābhyām gophaṇikābhyaḥ
Ablativegophaṇikāyāḥ gophaṇikābhyām gophaṇikābhyaḥ
Genitivegophaṇikāyāḥ gophaṇikayoḥ gophaṇikānām
Locativegophaṇikāyām gophaṇikayoḥ gophaṇikāsu

Adverb -gophaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria