Declension table of ?gopeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativegopeśvaratīrtham gopeśvaratīrthe gopeśvaratīrthāni
Vocativegopeśvaratīrtha gopeśvaratīrthe gopeśvaratīrthāni
Accusativegopeśvaratīrtham gopeśvaratīrthe gopeśvaratīrthāni
Instrumentalgopeśvaratīrthena gopeśvaratīrthābhyām gopeśvaratīrthaiḥ
Dativegopeśvaratīrthāya gopeśvaratīrthābhyām gopeśvaratīrthebhyaḥ
Ablativegopeśvaratīrthāt gopeśvaratīrthābhyām gopeśvaratīrthebhyaḥ
Genitivegopeśvaratīrthasya gopeśvaratīrthayoḥ gopeśvaratīrthānām
Locativegopeśvaratīrthe gopeśvaratīrthayoḥ gopeśvaratīrtheṣu

Compound gopeśvaratīrtha -

Adverb -gopeśvaratīrtham -gopeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria