Declension table of ?gopayitavya

Deva

NeuterSingularDualPlural
Nominativegopayitavyam gopayitavye gopayitavyāni
Vocativegopayitavya gopayitavye gopayitavyāni
Accusativegopayitavyam gopayitavye gopayitavyāni
Instrumentalgopayitavyena gopayitavyābhyām gopayitavyaiḥ
Dativegopayitavyāya gopayitavyābhyām gopayitavyebhyaḥ
Ablativegopayitavyāt gopayitavyābhyām gopayitavyebhyaḥ
Genitivegopayitavyasya gopayitavyayoḥ gopayitavyānām
Locativegopayitavye gopayitavyayoḥ gopayitavyeṣu

Compound gopayitavya -

Adverb -gopayitavyam -gopayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria