Declension table of ?gopayitavya

Deva

MasculineSingularDualPlural
Nominativegopayitavyaḥ gopayitavyau gopayitavyāḥ
Vocativegopayitavya gopayitavyau gopayitavyāḥ
Accusativegopayitavyam gopayitavyau gopayitavyān
Instrumentalgopayitavyena gopayitavyābhyām gopayitavyaiḥ gopayitavyebhiḥ
Dativegopayitavyāya gopayitavyābhyām gopayitavyebhyaḥ
Ablativegopayitavyāt gopayitavyābhyām gopayitavyebhyaḥ
Genitivegopayitavyasya gopayitavyayoḥ gopayitavyānām
Locativegopayitavye gopayitavyayoḥ gopayitavyeṣu

Compound gopayitavya -

Adverb -gopayitavyam -gopayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria