Declension table of ?gopaveṣa

Deva

MasculineSingularDualPlural
Nominativegopaveṣaḥ gopaveṣau gopaveṣāḥ
Vocativegopaveṣa gopaveṣau gopaveṣāḥ
Accusativegopaveṣam gopaveṣau gopaveṣān
Instrumentalgopaveṣeṇa gopaveṣābhyām gopaveṣaiḥ gopaveṣebhiḥ
Dativegopaveṣāya gopaveṣābhyām gopaveṣebhyaḥ
Ablativegopaveṣāt gopaveṣābhyām gopaveṣebhyaḥ
Genitivegopaveṣasya gopaveṣayoḥ gopaveṣāṇām
Locativegopaveṣe gopaveṣayoḥ gopaveṣeṣu

Compound gopaveṣa -

Adverb -gopaveṣam -gopaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria