Declension table of ?gopavadhūṭī

Deva

FeminineSingularDualPlural
Nominativegopavadhūṭī gopavadhūṭyau gopavadhūṭyaḥ
Vocativegopavadhūṭi gopavadhūṭyau gopavadhūṭyaḥ
Accusativegopavadhūṭīm gopavadhūṭyau gopavadhūṭīḥ
Instrumentalgopavadhūṭyā gopavadhūṭībhyām gopavadhūṭībhiḥ
Dativegopavadhūṭyai gopavadhūṭībhyām gopavadhūṭībhyaḥ
Ablativegopavadhūṭyāḥ gopavadhūṭībhyām gopavadhūṭībhyaḥ
Genitivegopavadhūṭyāḥ gopavadhūṭyoḥ gopavadhūṭīnām
Locativegopavadhūṭyām gopavadhūṭyoḥ gopavadhūṭīṣu

Compound gopavadhūṭi - gopavadhūṭī -

Adverb -gopavadhūṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria