Declension table of ?gopatidhvaja

Deva

MasculineSingularDualPlural
Nominativegopatidhvajaḥ gopatidhvajau gopatidhvajāḥ
Vocativegopatidhvaja gopatidhvajau gopatidhvajāḥ
Accusativegopatidhvajam gopatidhvajau gopatidhvajān
Instrumentalgopatidhvajena gopatidhvajābhyām gopatidhvajaiḥ gopatidhvajebhiḥ
Dativegopatidhvajāya gopatidhvajābhyām gopatidhvajebhyaḥ
Ablativegopatidhvajāt gopatidhvajābhyām gopatidhvajebhyaḥ
Genitivegopatidhvajasya gopatidhvajayoḥ gopatidhvajānām
Locativegopatidhvaje gopatidhvajayoḥ gopatidhvajeṣu

Compound gopatidhvaja -

Adverb -gopatidhvajam -gopatidhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria