Declension table of ?gopaticāpa

Deva

MasculineSingularDualPlural
Nominativegopaticāpaḥ gopaticāpau gopaticāpāḥ
Vocativegopaticāpa gopaticāpau gopaticāpāḥ
Accusativegopaticāpam gopaticāpau gopaticāpān
Instrumentalgopaticāpena gopaticāpābhyām gopaticāpaiḥ gopaticāpebhiḥ
Dativegopaticāpāya gopaticāpābhyām gopaticāpebhyaḥ
Ablativegopaticāpāt gopaticāpābhyām gopaticāpebhyaḥ
Genitivegopaticāpasya gopaticāpayoḥ gopaticāpānām
Locativegopaticāpe gopaticāpayoḥ gopaticāpeṣu

Compound gopaticāpa -

Adverb -gopaticāpam -gopaticāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria