Declension table of ?goparīṇasā

Deva

FeminineSingularDualPlural
Nominativegoparīṇasā goparīṇase goparīṇasāḥ
Vocativegoparīṇase goparīṇase goparīṇasāḥ
Accusativegoparīṇasām goparīṇase goparīṇasāḥ
Instrumentalgoparīṇasayā goparīṇasābhyām goparīṇasābhiḥ
Dativegoparīṇasāyai goparīṇasābhyām goparīṇasābhyaḥ
Ablativegoparīṇasāyāḥ goparīṇasābhyām goparīṇasābhyaḥ
Genitivegoparīṇasāyāḥ goparīṇasayoḥ goparīṇasānām
Locativegoparīṇasāyām goparīṇasayoḥ goparīṇasāsu

Adverb -goparīṇasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria