Declension table of ?gopaghoṇṭā

Deva

FeminineSingularDualPlural
Nominativegopaghoṇṭā gopaghoṇṭe gopaghoṇṭāḥ
Vocativegopaghoṇṭe gopaghoṇṭe gopaghoṇṭāḥ
Accusativegopaghoṇṭām gopaghoṇṭe gopaghoṇṭāḥ
Instrumentalgopaghoṇṭayā gopaghoṇṭābhyām gopaghoṇṭābhiḥ
Dativegopaghoṇṭāyai gopaghoṇṭābhyām gopaghoṇṭābhyaḥ
Ablativegopaghoṇṭāyāḥ gopaghoṇṭābhyām gopaghoṇṭābhyaḥ
Genitivegopaghoṇṭāyāḥ gopaghoṇṭayoḥ gopaghoṇṭānām
Locativegopaghoṇṭāyām gopaghoṇṭayoḥ gopaghoṇṭāsu

Adverb -gopaghoṇṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria