Declension table of ?gopaghaṇṭa

Deva

MasculineSingularDualPlural
Nominativegopaghaṇṭaḥ gopaghaṇṭau gopaghaṇṭāḥ
Vocativegopaghaṇṭa gopaghaṇṭau gopaghaṇṭāḥ
Accusativegopaghaṇṭam gopaghaṇṭau gopaghaṇṭān
Instrumentalgopaghaṇṭena gopaghaṇṭābhyām gopaghaṇṭaiḥ gopaghaṇṭebhiḥ
Dativegopaghaṇṭāya gopaghaṇṭābhyām gopaghaṇṭebhyaḥ
Ablativegopaghaṇṭāt gopaghaṇṭābhyām gopaghaṇṭebhyaḥ
Genitivegopaghaṇṭasya gopaghaṇṭayoḥ gopaghaṇṭānām
Locativegopaghaṇṭe gopaghaṇṭayoḥ gopaghaṇṭeṣu

Compound gopaghaṇṭa -

Adverb -gopaghaṇṭam -gopaghaṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria