Declension table of ?gopāyitavya

Deva

NeuterSingularDualPlural
Nominativegopāyitavyam gopāyitavye gopāyitavyāni
Vocativegopāyitavya gopāyitavye gopāyitavyāni
Accusativegopāyitavyam gopāyitavye gopāyitavyāni
Instrumentalgopāyitavyena gopāyitavyābhyām gopāyitavyaiḥ
Dativegopāyitavyāya gopāyitavyābhyām gopāyitavyebhyaḥ
Ablativegopāyitavyāt gopāyitavyābhyām gopāyitavyebhyaḥ
Genitivegopāyitavyasya gopāyitavyayoḥ gopāyitavyānām
Locativegopāyitavye gopāyitavyayoḥ gopāyitavyeṣu

Compound gopāyitavya -

Adverb -gopāyitavyam -gopāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria