Declension table of ?gopāsala

Deva

MasculineSingularDualPlural
Nominativegopāsalaḥ gopāsalau gopāsalāḥ
Vocativegopāsala gopāsalau gopāsalāḥ
Accusativegopāsalam gopāsalau gopāsalān
Instrumentalgopāsalena gopāsalābhyām gopāsalaiḥ gopāsalebhiḥ
Dativegopāsalāya gopāsalābhyām gopāsalebhyaḥ
Ablativegopāsalāt gopāsalābhyām gopāsalebhyaḥ
Genitivegopāsalasya gopāsalayoḥ gopāsalānām
Locativegopāsale gopāsalayoḥ gopāsaleṣu

Compound gopāsala -

Adverb -gopāsalam -gopāsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria