Declension table of ?gopālavarman

Deva

MasculineSingularDualPlural
Nominativegopālavarmā gopālavarmāṇau gopālavarmāṇaḥ
Vocativegopālavarman gopālavarmāṇau gopālavarmāṇaḥ
Accusativegopālavarmāṇam gopālavarmāṇau gopālavarmaṇaḥ
Instrumentalgopālavarmaṇā gopālavarmabhyām gopālavarmabhiḥ
Dativegopālavarmaṇe gopālavarmabhyām gopālavarmabhyaḥ
Ablativegopālavarmaṇaḥ gopālavarmabhyām gopālavarmabhyaḥ
Genitivegopālavarmaṇaḥ gopālavarmaṇoḥ gopālavarmaṇām
Locativegopālavarmaṇi gopālavarmaṇoḥ gopālavarmasu

Compound gopālavarma -

Adverb -gopālavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria