Declension table of ?gopālasarasvatī

Deva

FeminineSingularDualPlural
Nominativegopālasarasvatī gopālasarasvatyau gopālasarasvatyaḥ
Vocativegopālasarasvati gopālasarasvatyau gopālasarasvatyaḥ
Accusativegopālasarasvatīm gopālasarasvatyau gopālasarasvatīḥ
Instrumentalgopālasarasvatyā gopālasarasvatībhyām gopālasarasvatībhiḥ
Dativegopālasarasvatyai gopālasarasvatībhyām gopālasarasvatībhyaḥ
Ablativegopālasarasvatyāḥ gopālasarasvatībhyām gopālasarasvatībhyaḥ
Genitivegopālasarasvatyāḥ gopālasarasvatyoḥ gopālasarasvatīnām
Locativegopālasarasvatyām gopālasarasvatyoḥ gopālasarasvatīṣu

Compound gopālasarasvati - gopālasarasvatī -

Adverb -gopālasarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria