Declension table of ?gopālasahasranāmabhūṣaṇā

Deva

FeminineSingularDualPlural
Nominativegopālasahasranāmabhūṣaṇā gopālasahasranāmabhūṣaṇe gopālasahasranāmabhūṣaṇāḥ
Vocativegopālasahasranāmabhūṣaṇe gopālasahasranāmabhūṣaṇe gopālasahasranāmabhūṣaṇāḥ
Accusativegopālasahasranāmabhūṣaṇām gopālasahasranāmabhūṣaṇe gopālasahasranāmabhūṣaṇāḥ
Instrumentalgopālasahasranāmabhūṣaṇayā gopālasahasranāmabhūṣaṇābhyām gopālasahasranāmabhūṣaṇābhiḥ
Dativegopālasahasranāmabhūṣaṇāyai gopālasahasranāmabhūṣaṇābhyām gopālasahasranāmabhūṣaṇābhyaḥ
Ablativegopālasahasranāmabhūṣaṇāyāḥ gopālasahasranāmabhūṣaṇābhyām gopālasahasranāmabhūṣaṇābhyaḥ
Genitivegopālasahasranāmabhūṣaṇāyāḥ gopālasahasranāmabhūṣaṇayoḥ gopālasahasranāmabhūṣaṇānām
Locativegopālasahasranāmabhūṣaṇāyām gopālasahasranāmabhūṣaṇayoḥ gopālasahasranāmabhūṣaṇāsu

Adverb -gopālasahasranāmabhūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria