Declension table of ?gopālakakṣa

Deva

MasculineSingularDualPlural
Nominativegopālakakṣaḥ gopālakakṣau gopālakakṣāḥ
Vocativegopālakakṣa gopālakakṣau gopālakakṣāḥ
Accusativegopālakakṣam gopālakakṣau gopālakakṣān
Instrumentalgopālakakṣeṇa gopālakakṣābhyām gopālakakṣaiḥ gopālakakṣebhiḥ
Dativegopālakakṣāya gopālakakṣābhyām gopālakakṣebhyaḥ
Ablativegopālakakṣāt gopālakakṣābhyām gopālakakṣebhyaḥ
Genitivegopālakakṣasya gopālakakṣayoḥ gopālakakṣāṇām
Locativegopālakakṣe gopālakakṣayoḥ gopālakakṣeṣu

Compound gopālakakṣa -

Adverb -gopālakakṣam -gopālakakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria