Declension table of ?gopāladhānīpūlāsa

Deva

NeuterSingularDualPlural
Nominativegopāladhānīpūlāsam gopāladhānīpūlāse gopāladhānīpūlāsāni
Vocativegopāladhānīpūlāsa gopāladhānīpūlāse gopāladhānīpūlāsāni
Accusativegopāladhānīpūlāsam gopāladhānīpūlāse gopāladhānīpūlāsāni
Instrumentalgopāladhānīpūlāsena gopāladhānīpūlāsābhyām gopāladhānīpūlāsaiḥ
Dativegopāladhānīpūlāsāya gopāladhānīpūlāsābhyām gopāladhānīpūlāsebhyaḥ
Ablativegopāladhānīpūlāsāt gopāladhānīpūlāsābhyām gopāladhānīpūlāsebhyaḥ
Genitivegopāladhānīpūlāsasya gopāladhānīpūlāsayoḥ gopāladhānīpūlāsānām
Locativegopāladhānīpūlāse gopāladhānīpūlāsayoḥ gopāladhānīpūlāseṣu

Compound gopāladhānīpūlāsa -

Adverb -gopāladhānīpūlāsam -gopāladhānīpūlāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria