Declension table of ?gopālabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativegopālabhaṭṭaḥ gopālabhaṭṭau gopālabhaṭṭāḥ
Vocativegopālabhaṭṭa gopālabhaṭṭau gopālabhaṭṭāḥ
Accusativegopālabhaṭṭam gopālabhaṭṭau gopālabhaṭṭān
Instrumentalgopālabhaṭṭena gopālabhaṭṭābhyām gopālabhaṭṭaiḥ gopālabhaṭṭebhiḥ
Dativegopālabhaṭṭāya gopālabhaṭṭābhyām gopālabhaṭṭebhyaḥ
Ablativegopālabhaṭṭāt gopālabhaṭṭābhyām gopālabhaṭṭebhyaḥ
Genitivegopālabhaṭṭasya gopālabhaṭṭayoḥ gopālabhaṭṭānām
Locativegopālabhaṭṭe gopālabhaṭṭayoḥ gopālabhaṭṭeṣu

Compound gopālabhaṭṭa -

Adverb -gopālabhaṭṭam -gopālabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria