Declension table of ?gopādhyakṣa

Deva

MasculineSingularDualPlural
Nominativegopādhyakṣaḥ gopādhyakṣau gopādhyakṣāḥ
Vocativegopādhyakṣa gopādhyakṣau gopādhyakṣāḥ
Accusativegopādhyakṣam gopādhyakṣau gopādhyakṣān
Instrumentalgopādhyakṣeṇa gopādhyakṣābhyām gopādhyakṣaiḥ gopādhyakṣebhiḥ
Dativegopādhyakṣāya gopādhyakṣābhyām gopādhyakṣebhyaḥ
Ablativegopādhyakṣāt gopādhyakṣābhyām gopādhyakṣebhyaḥ
Genitivegopādhyakṣasya gopādhyakṣayoḥ gopādhyakṣāṇām
Locativegopādhyakṣe gopādhyakṣayoḥ gopādhyakṣeṣu

Compound gopādhyakṣa -

Adverb -gopādhyakṣam -gopādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria