Declension table of gopāṣṭamī

Deva

FeminineSingularDualPlural
Nominativegopāṣṭamī gopāṣṭamyau gopāṣṭamyaḥ
Vocativegopāṣṭami gopāṣṭamyau gopāṣṭamyaḥ
Accusativegopāṣṭamīm gopāṣṭamyau gopāṣṭamīḥ
Instrumentalgopāṣṭamyā gopāṣṭamībhyām gopāṣṭamībhiḥ
Dativegopāṣṭamyai gopāṣṭamībhyām gopāṣṭamībhyaḥ
Ablativegopāṣṭamyāḥ gopāṣṭamībhyām gopāṣṭamībhyaḥ
Genitivegopāṣṭamyāḥ gopāṣṭamyoḥ gopāṣṭamīnām
Locativegopāṣṭamyām gopāṣṭamyoḥ gopāṣṭamīṣu

Compound gopāṣṭami - gopāṣṭamī -

Adverb -gopāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria