Declension table of ?goniṣyanda

Deva

MasculineSingularDualPlural
Nominativegoniṣyandaḥ goniṣyandau goniṣyandāḥ
Vocativegoniṣyanda goniṣyandau goniṣyandāḥ
Accusativegoniṣyandam goniṣyandau goniṣyandān
Instrumentalgoniṣyandena goniṣyandābhyām goniṣyandaiḥ goniṣyandebhiḥ
Dativegoniṣyandāya goniṣyandābhyām goniṣyandebhyaḥ
Ablativegoniṣyandāt goniṣyandābhyām goniṣyandebhyaḥ
Genitivegoniṣyandasya goniṣyandayoḥ goniṣyandānām
Locativegoniṣyande goniṣyandayoḥ goniṣyandeṣu

Compound goniṣyanda -

Adverb -goniṣyandam -goniṣyandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria