Declension table of ?goniṣkramaṇa

Deva

NeuterSingularDualPlural
Nominativegoniṣkramaṇam goniṣkramaṇe goniṣkramaṇāni
Vocativegoniṣkramaṇa goniṣkramaṇe goniṣkramaṇāni
Accusativegoniṣkramaṇam goniṣkramaṇe goniṣkramaṇāni
Instrumentalgoniṣkramaṇena goniṣkramaṇābhyām goniṣkramaṇaiḥ
Dativegoniṣkramaṇāya goniṣkramaṇābhyām goniṣkramaṇebhyaḥ
Ablativegoniṣkramaṇāt goniṣkramaṇābhyām goniṣkramaṇebhyaḥ
Genitivegoniṣkramaṇasya goniṣkramaṇayoḥ goniṣkramaṇānām
Locativegoniṣkramaṇe goniṣkramaṇayoḥ goniṣkramaṇeṣu

Compound goniṣkramaṇa -

Adverb -goniṣkramaṇam -goniṣkramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria