Declension table of ?gonandā

Deva

FeminineSingularDualPlural
Nominativegonandā gonande gonandāḥ
Vocativegonande gonande gonandāḥ
Accusativegonandām gonande gonandāḥ
Instrumentalgonandayā gonandābhyām gonandābhiḥ
Dativegonandāyai gonandābhyām gonandābhyaḥ
Ablativegonandāyāḥ gonandābhyām gonandābhyaḥ
Genitivegonandāyāḥ gonandayoḥ gonandānām
Locativegonandāyām gonandayoḥ gonandāsu

Adverb -gonandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria