Declension table of ?gonāśana

Deva

MasculineSingularDualPlural
Nominativegonāśanaḥ gonāśanau gonāśanāḥ
Vocativegonāśana gonāśanau gonāśanāḥ
Accusativegonāśanam gonāśanau gonāśanān
Instrumentalgonāśanena gonāśanābhyām gonāśanaiḥ gonāśanebhiḥ
Dativegonāśanāya gonāśanābhyām gonāśanebhyaḥ
Ablativegonāśanāt gonāśanābhyām gonāśanebhyaḥ
Genitivegonāśanasya gonāśanayoḥ gonāśanānām
Locativegonāśane gonāśanayoḥ gonāśaneṣu

Compound gonāśana -

Adverb -gonāśanam -gonāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria