Declension table of ?gomayodbhava

Deva

MasculineSingularDualPlural
Nominativegomayodbhavaḥ gomayodbhavau gomayodbhavāḥ
Vocativegomayodbhava gomayodbhavau gomayodbhavāḥ
Accusativegomayodbhavam gomayodbhavau gomayodbhavān
Instrumentalgomayodbhavena gomayodbhavābhyām gomayodbhavaiḥ gomayodbhavebhiḥ
Dativegomayodbhavāya gomayodbhavābhyām gomayodbhavebhyaḥ
Ablativegomayodbhavāt gomayodbhavābhyām gomayodbhavebhyaḥ
Genitivegomayodbhavasya gomayodbhavayoḥ gomayodbhavānām
Locativegomayodbhave gomayodbhavayoḥ gomayodbhaveṣu

Compound gomayodbhava -

Adverb -gomayodbhavam -gomayodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria