Declension table of gomatī

Deva

FeminineSingularDualPlural
Nominativegomatī gomatyau gomatyaḥ
Vocativegomati gomatyau gomatyaḥ
Accusativegomatīm gomatyau gomatīḥ
Instrumentalgomatyā gomatībhyām gomatībhiḥ
Dativegomatyai gomatībhyām gomatībhyaḥ
Ablativegomatyāḥ gomatībhyām gomatībhyaḥ
Genitivegomatyāḥ gomatyoḥ gomatīnām
Locativegomatyām gomatyoḥ gomatīṣu

Compound gomati - gomatī -

Adverb -gomati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria