Declension table of ?gomakṣikā

Deva

FeminineSingularDualPlural
Nominativegomakṣikā gomakṣike gomakṣikāḥ
Vocativegomakṣike gomakṣike gomakṣikāḥ
Accusativegomakṣikām gomakṣike gomakṣikāḥ
Instrumentalgomakṣikayā gomakṣikābhyām gomakṣikābhiḥ
Dativegomakṣikāyai gomakṣikābhyām gomakṣikābhyaḥ
Ablativegomakṣikāyāḥ gomakṣikābhyām gomakṣikābhyaḥ
Genitivegomakṣikāyāḥ gomakṣikayoḥ gomakṣikāṇām
Locativegomakṣikāyām gomakṣikayoḥ gomakṣikāsu

Adverb -gomakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria