Declension table of ?gomahiṣadā

Deva

FeminineSingularDualPlural
Nominativegomahiṣadā gomahiṣade gomahiṣadāḥ
Vocativegomahiṣade gomahiṣade gomahiṣadāḥ
Accusativegomahiṣadām gomahiṣade gomahiṣadāḥ
Instrumentalgomahiṣadayā gomahiṣadābhyām gomahiṣadābhiḥ
Dativegomahiṣadāyai gomahiṣadābhyām gomahiṣadābhyaḥ
Ablativegomahiṣadāyāḥ gomahiṣadābhyām gomahiṣadābhyaḥ
Genitivegomahiṣadāyāḥ gomahiṣadayoḥ gomahiṣadānām
Locativegomahiṣadāyām gomahiṣadayoḥ gomahiṣadāsu

Adverb -gomahiṣadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria