Declension table of ?gomadhyamadhyā

Deva

FeminineSingularDualPlural
Nominativegomadhyamadhyā gomadhyamadhye gomadhyamadhyāḥ
Vocativegomadhyamadhye gomadhyamadhye gomadhyamadhyāḥ
Accusativegomadhyamadhyām gomadhyamadhye gomadhyamadhyāḥ
Instrumentalgomadhyamadhyayā gomadhyamadhyābhyām gomadhyamadhyābhiḥ
Dativegomadhyamadhyāyai gomadhyamadhyābhyām gomadhyamadhyābhyaḥ
Ablativegomadhyamadhyāyāḥ gomadhyamadhyābhyām gomadhyamadhyābhyaḥ
Genitivegomadhyamadhyāyāḥ gomadhyamadhyayoḥ gomadhyamadhyānām
Locativegomadhyamadhyāyām gomadhyamadhyayoḥ gomadhyamadhyāsu

Adverb -gomadhyamadhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria