Declension table of ?gomadhyamadhya

Deva

MasculineSingularDualPlural
Nominativegomadhyamadhyaḥ gomadhyamadhyau gomadhyamadhyāḥ
Vocativegomadhyamadhya gomadhyamadhyau gomadhyamadhyāḥ
Accusativegomadhyamadhyam gomadhyamadhyau gomadhyamadhyān
Instrumentalgomadhyamadhyena gomadhyamadhyābhyām gomadhyamadhyaiḥ gomadhyamadhyebhiḥ
Dativegomadhyamadhyāya gomadhyamadhyābhyām gomadhyamadhyebhyaḥ
Ablativegomadhyamadhyāt gomadhyamadhyābhyām gomadhyamadhyebhyaḥ
Genitivegomadhyamadhyasya gomadhyamadhyayoḥ gomadhyamadhyānām
Locativegomadhyamadhye gomadhyamadhyayoḥ gomadhyamadhyeṣu

Compound gomadhyamadhya -

Adverb -gomadhyamadhyam -gomadhyamadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria