Declension table of ?gomṛga

Deva

MasculineSingularDualPlural
Nominativegomṛgaḥ gomṛgau gomṛgāḥ
Vocativegomṛga gomṛgau gomṛgāḥ
Accusativegomṛgam gomṛgau gomṛgān
Instrumentalgomṛgeṇa gomṛgābhyām gomṛgaiḥ gomṛgebhiḥ
Dativegomṛgāya gomṛgābhyām gomṛgebhyaḥ
Ablativegomṛgāt gomṛgābhyām gomṛgebhyaḥ
Genitivegomṛgasya gomṛgayoḥ gomṛgāṇām
Locativegomṛge gomṛgayoḥ gomṛgeṣu

Compound gomṛga -

Adverb -gomṛgam -gomṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria