Declension table of ?golavaṇa

Deva

NeuterSingularDualPlural
Nominativegolavaṇam golavaṇe golavaṇāni
Vocativegolavaṇa golavaṇe golavaṇāni
Accusativegolavaṇam golavaṇe golavaṇāni
Instrumentalgolavaṇena golavaṇābhyām golavaṇaiḥ
Dativegolavaṇāya golavaṇābhyām golavaṇebhyaḥ
Ablativegolavaṇāt golavaṇābhyām golavaṇebhyaḥ
Genitivegolavaṇasya golavaṇayoḥ golavaṇānām
Locativegolavaṇe golavaṇayoḥ golavaṇeṣu

Compound golavaṇa -

Adverb -golavaṇam -golavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria