Declension table of golādhyāya

Deva

MasculineSingularDualPlural
Nominativegolādhyāyaḥ golādhyāyau golādhyāyāḥ
Vocativegolādhyāya golādhyāyau golādhyāyāḥ
Accusativegolādhyāyam golādhyāyau golādhyāyān
Instrumentalgolādhyāyena golādhyāyābhyām golādhyāyaiḥ golādhyāyebhiḥ
Dativegolādhyāyāya golādhyāyābhyām golādhyāyebhyaḥ
Ablativegolādhyāyāt golādhyāyābhyām golādhyāyebhyaḥ
Genitivegolādhyāyasya golādhyāyayoḥ golādhyāyānām
Locativegolādhyāye golādhyāyayoḥ golādhyāyeṣu

Compound golādhyāya -

Adverb -golādhyāyam -golādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria