Declension table of ?gokuñjara

Deva

MasculineSingularDualPlural
Nominativegokuñjaraḥ gokuñjarau gokuñjarāḥ
Vocativegokuñjara gokuñjarau gokuñjarāḥ
Accusativegokuñjaram gokuñjarau gokuñjarān
Instrumentalgokuñjareṇa gokuñjarābhyām gokuñjaraiḥ gokuñjarebhiḥ
Dativegokuñjarāya gokuñjarābhyām gokuñjarebhyaḥ
Ablativegokuñjarāt gokuñjarābhyām gokuñjarebhyaḥ
Genitivegokuñjarasya gokuñjarayoḥ gokuñjarāṇām
Locativegokuñjare gokuñjarayoḥ gokuñjareṣu

Compound gokuñjara -

Adverb -gokuñjaram -gokuñjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria