Declension table of ?gokulāṣṭaka

Deva

NeuterSingularDualPlural
Nominativegokulāṣṭakam gokulāṣṭake gokulāṣṭakāni
Vocativegokulāṣṭaka gokulāṣṭake gokulāṣṭakāni
Accusativegokulāṣṭakam gokulāṣṭake gokulāṣṭakāni
Instrumentalgokulāṣṭakena gokulāṣṭakābhyām gokulāṣṭakaiḥ
Dativegokulāṣṭakāya gokulāṣṭakābhyām gokulāṣṭakebhyaḥ
Ablativegokulāṣṭakāt gokulāṣṭakābhyām gokulāṣṭakebhyaḥ
Genitivegokulāṣṭakasya gokulāṣṭakayoḥ gokulāṣṭakānām
Locativegokulāṣṭake gokulāṣṭakayoḥ gokulāṣṭakeṣu

Compound gokulāṣṭaka -

Adverb -gokulāṣṭakam -gokulāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria