Declension table of ?gokirāṭikā

Deva

FeminineSingularDualPlural
Nominativegokirāṭikā gokirāṭike gokirāṭikāḥ
Vocativegokirāṭike gokirāṭike gokirāṭikāḥ
Accusativegokirāṭikām gokirāṭike gokirāṭikāḥ
Instrumentalgokirāṭikayā gokirāṭikābhyām gokirāṭikābhiḥ
Dativegokirāṭikāyai gokirāṭikābhyām gokirāṭikābhyaḥ
Ablativegokirāṭikāyāḥ gokirāṭikābhyām gokirāṭikābhyaḥ
Genitivegokirāṭikāyāḥ gokirāṭikayoḥ gokirāṭikānām
Locativegokirāṭikāyām gokirāṭikayoḥ gokirāṭikāsu

Adverb -gokirāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria