Declension table of ?gokarṇeśvara

Deva

MasculineSingularDualPlural
Nominativegokarṇeśvaraḥ gokarṇeśvarau gokarṇeśvarāḥ
Vocativegokarṇeśvara gokarṇeśvarau gokarṇeśvarāḥ
Accusativegokarṇeśvaram gokarṇeśvarau gokarṇeśvarān
Instrumentalgokarṇeśvareṇa gokarṇeśvarābhyām gokarṇeśvaraiḥ gokarṇeśvarebhiḥ
Dativegokarṇeśvarāya gokarṇeśvarābhyām gokarṇeśvarebhyaḥ
Ablativegokarṇeśvarāt gokarṇeśvarābhyām gokarṇeśvarebhyaḥ
Genitivegokarṇeśvarasya gokarṇeśvarayoḥ gokarṇeśvarāṇām
Locativegokarṇeśvare gokarṇeśvarayoḥ gokarṇeśvareṣu

Compound gokarṇeśvara -

Adverb -gokarṇeśvaram -gokarṇeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria