Declension table of ?gokarṇeśaliṅga

Deva

NeuterSingularDualPlural
Nominativegokarṇeśaliṅgam gokarṇeśaliṅge gokarṇeśaliṅgāni
Vocativegokarṇeśaliṅga gokarṇeśaliṅge gokarṇeśaliṅgāni
Accusativegokarṇeśaliṅgam gokarṇeśaliṅge gokarṇeśaliṅgāni
Instrumentalgokarṇeśaliṅgena gokarṇeśaliṅgābhyām gokarṇeśaliṅgaiḥ
Dativegokarṇeśaliṅgāya gokarṇeśaliṅgābhyām gokarṇeśaliṅgebhyaḥ
Ablativegokarṇeśaliṅgāt gokarṇeśaliṅgābhyām gokarṇeśaliṅgebhyaḥ
Genitivegokarṇeśaliṅgasya gokarṇeśaliṅgayoḥ gokarṇeśaliṅgānām
Locativegokarṇeśaliṅge gokarṇeśaliṅgayoḥ gokarṇeśaliṅgeṣu

Compound gokarṇeśaliṅga -

Adverb -gokarṇeśaliṅgam -gokarṇeśaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria