Declension table of ?gokarṇaliṅga

Deva

NeuterSingularDualPlural
Nominativegokarṇaliṅgam gokarṇaliṅge gokarṇaliṅgāni
Vocativegokarṇaliṅga gokarṇaliṅge gokarṇaliṅgāni
Accusativegokarṇaliṅgam gokarṇaliṅge gokarṇaliṅgāni
Instrumentalgokarṇaliṅgena gokarṇaliṅgābhyām gokarṇaliṅgaiḥ
Dativegokarṇaliṅgāya gokarṇaliṅgābhyām gokarṇaliṅgebhyaḥ
Ablativegokarṇaliṅgāt gokarṇaliṅgābhyām gokarṇaliṅgebhyaḥ
Genitivegokarṇaliṅgasya gokarṇaliṅgayoḥ gokarṇaliṅgānām
Locativegokarṇaliṅge gokarṇaliṅgayoḥ gokarṇaliṅgeṣu

Compound gokarṇaliṅga -

Adverb -gokarṇaliṅgam -gokarṇaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria