Declension table of ?gokakṣa

Deva

MasculineSingularDualPlural
Nominativegokakṣaḥ gokakṣau gokakṣāḥ
Vocativegokakṣa gokakṣau gokakṣāḥ
Accusativegokakṣam gokakṣau gokakṣān
Instrumentalgokakṣeṇa gokakṣābhyām gokakṣaiḥ gokakṣebhiḥ
Dativegokakṣāya gokakṣābhyām gokakṣebhyaḥ
Ablativegokakṣāt gokakṣābhyām gokakṣebhyaḥ
Genitivegokakṣasya gokakṣayoḥ gokakṣāṇām
Locativegokakṣe gokakṣayoḥ gokakṣeṣu

Compound gokakṣa -

Adverb -gokakṣam -gokakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria