Declension table of ?gokaṇṭakā

Deva

FeminineSingularDualPlural
Nominativegokaṇṭakā gokaṇṭake gokaṇṭakāḥ
Vocativegokaṇṭake gokaṇṭake gokaṇṭakāḥ
Accusativegokaṇṭakām gokaṇṭake gokaṇṭakāḥ
Instrumentalgokaṇṭakayā gokaṇṭakābhyām gokaṇṭakābhiḥ
Dativegokaṇṭakāyai gokaṇṭakābhyām gokaṇṭakābhyaḥ
Ablativegokaṇṭakāyāḥ gokaṇṭakābhyām gokaṇṭakābhyaḥ
Genitivegokaṇṭakāyāḥ gokaṇṭakayoḥ gokaṇṭakānām
Locativegokaṇṭakāyām gokaṇṭakayoḥ gokaṇṭakāsu

Adverb -gokaṇṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria