Declension table of ?gojitā

Deva

FeminineSingularDualPlural
Nominativegojitā gojite gojitāḥ
Vocativegojite gojite gojitāḥ
Accusativegojitām gojite gojitāḥ
Instrumentalgojitayā gojitābhyām gojitābhiḥ
Dativegojitāyai gojitābhyām gojitābhyaḥ
Ablativegojitāyāḥ gojitābhyām gojitābhyaḥ
Genitivegojitāyāḥ gojitayoḥ gojitānām
Locativegojitāyām gojitayoḥ gojitāsu

Adverb -gojitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria