Declension table of ?gojī

Deva

FeminineSingularDualPlural
Nominativegojī gojyau gojyaḥ
Vocativegoji gojyau gojyaḥ
Accusativegojīm gojyau gojīḥ
Instrumentalgojyā gojībhyām gojībhiḥ
Dativegojyai gojībhyām gojībhyaḥ
Ablativegojyāḥ gojībhyām gojībhyaḥ
Genitivegojyāḥ gojyoḥ gojīnām
Locativegojyām gojyoḥ gojīṣu

Compound goji - gojī -

Adverb -goji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria