Declension table of ?gojihvikā

Deva

FeminineSingularDualPlural
Nominativegojihvikā gojihvike gojihvikāḥ
Vocativegojihvike gojihvike gojihvikāḥ
Accusativegojihvikām gojihvike gojihvikāḥ
Instrumentalgojihvikayā gojihvikābhyām gojihvikābhiḥ
Dativegojihvikāyai gojihvikābhyām gojihvikābhyaḥ
Ablativegojihvikāyāḥ gojihvikābhyām gojihvikābhyaḥ
Genitivegojihvikāyāḥ gojihvikayoḥ gojihvikānām
Locativegojihvikāyām gojihvikayoḥ gojihvikāsu

Adverb -gojihvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria