Declension table of ?gojāparṇī

Deva

FeminineSingularDualPlural
Nominativegojāparṇī gojāparṇyau gojāparṇyaḥ
Vocativegojāparṇi gojāparṇyau gojāparṇyaḥ
Accusativegojāparṇīm gojāparṇyau gojāparṇīḥ
Instrumentalgojāparṇyā gojāparṇībhyām gojāparṇībhiḥ
Dativegojāparṇyai gojāparṇībhyām gojāparṇībhyaḥ
Ablativegojāparṇyāḥ gojāparṇībhyām gojāparṇībhyaḥ
Genitivegojāparṇyāḥ gojāparṇyoḥ gojāparṇīnām
Locativegojāparṇyām gojāparṇyoḥ gojāparṇīṣu

Compound gojāparṇi - gojāparṇī -

Adverb -gojāparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria