Declension table of ?gohiṃsā

Deva

FeminineSingularDualPlural
Nominativegohiṃsā gohiṃse gohiṃsāḥ
Vocativegohiṃse gohiṃse gohiṃsāḥ
Accusativegohiṃsām gohiṃse gohiṃsāḥ
Instrumentalgohiṃsayā gohiṃsābhyām gohiṃsābhiḥ
Dativegohiṃsāyai gohiṃsābhyām gohiṃsābhyaḥ
Ablativegohiṃsāyāḥ gohiṃsābhyām gohiṃsābhyaḥ
Genitivegohiṃsāyāḥ gohiṃsayoḥ gohiṃsānām
Locativegohiṃsāyām gohiṃsayoḥ gohiṃsāsu

Adverb -gohiṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria