Declension table of ?gograhatīrtha

Deva

NeuterSingularDualPlural
Nominativegograhatīrtham gograhatīrthe gograhatīrthāni
Vocativegograhatīrtha gograhatīrthe gograhatīrthāni
Accusativegograhatīrtham gograhatīrthe gograhatīrthāni
Instrumentalgograhatīrthena gograhatīrthābhyām gograhatīrthaiḥ
Dativegograhatīrthāya gograhatīrthābhyām gograhatīrthebhyaḥ
Ablativegograhatīrthāt gograhatīrthābhyām gograhatīrthebhyaḥ
Genitivegograhatīrthasya gograhatīrthayoḥ gograhatīrthānām
Locativegograhatīrthe gograhatīrthayoḥ gograhatīrtheṣu

Compound gograhatīrtha -

Adverb -gograhatīrtham -gograhatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria