Declension table of ?goghātin

Deva

MasculineSingularDualPlural
Nominativegoghātī goghātinau goghātinaḥ
Vocativegoghātin goghātinau goghātinaḥ
Accusativegoghātinam goghātinau goghātinaḥ
Instrumentalgoghātinā goghātibhyām goghātibhiḥ
Dativegoghātine goghātibhyām goghātibhyaḥ
Ablativegoghātinaḥ goghātibhyām goghātibhyaḥ
Genitivegoghātinaḥ goghātinoḥ goghātinām
Locativegoghātini goghātinoḥ goghātiṣu

Compound goghāti -

Adverb -goghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria